Declension table of ?lalaṅghāna

Deva

NeuterSingularDualPlural
Nominativelalaṅghānam lalaṅghāne lalaṅghānāni
Vocativelalaṅghāna lalaṅghāne lalaṅghānāni
Accusativelalaṅghānam lalaṅghāne lalaṅghānāni
Instrumentallalaṅghānena lalaṅghānābhyām lalaṅghānaiḥ
Dativelalaṅghānāya lalaṅghānābhyām lalaṅghānebhyaḥ
Ablativelalaṅghānāt lalaṅghānābhyām lalaṅghānebhyaḥ
Genitivelalaṅghānasya lalaṅghānayoḥ lalaṅghānānām
Locativelalaṅghāne lalaṅghānayoḥ lalaṅghāneṣu

Compound lalaṅghāna -

Adverb -lalaṅghānam -lalaṅghānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria