Declension table of ?laṅghayamānā

Deva

FeminineSingularDualPlural
Nominativelaṅghayamānā laṅghayamāne laṅghayamānāḥ
Vocativelaṅghayamāne laṅghayamāne laṅghayamānāḥ
Accusativelaṅghayamānām laṅghayamāne laṅghayamānāḥ
Instrumentallaṅghayamānayā laṅghayamānābhyām laṅghayamānābhiḥ
Dativelaṅghayamānāyai laṅghayamānābhyām laṅghayamānābhyaḥ
Ablativelaṅghayamānāyāḥ laṅghayamānābhyām laṅghayamānābhyaḥ
Genitivelaṅghayamānāyāḥ laṅghayamānayoḥ laṅghayamānānām
Locativelaṅghayamānāyām laṅghayamānayoḥ laṅghayamānāsu

Adverb -laṅghayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria