Declension table of ?lalaṅghuṣī

Deva

FeminineSingularDualPlural
Nominativelalaṅghuṣī lalaṅghuṣyau lalaṅghuṣyaḥ
Vocativelalaṅghuṣi lalaṅghuṣyau lalaṅghuṣyaḥ
Accusativelalaṅghuṣīm lalaṅghuṣyau lalaṅghuṣīḥ
Instrumentallalaṅghuṣyā lalaṅghuṣībhyām lalaṅghuṣībhiḥ
Dativelalaṅghuṣyai lalaṅghuṣībhyām lalaṅghuṣībhyaḥ
Ablativelalaṅghuṣyāḥ lalaṅghuṣībhyām lalaṅghuṣībhyaḥ
Genitivelalaṅghuṣyāḥ lalaṅghuṣyoḥ lalaṅghuṣīṇām
Locativelalaṅghuṣyām lalaṅghuṣyoḥ lalaṅghuṣīṣu

Compound lalaṅghuṣi - lalaṅghuṣī -

Adverb -lalaṅghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria