Declension table of ?laṅghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaṅghiṣyamāṇā laṅghiṣyamāṇe laṅghiṣyamāṇāḥ
Vocativelaṅghiṣyamāṇe laṅghiṣyamāṇe laṅghiṣyamāṇāḥ
Accusativelaṅghiṣyamāṇām laṅghiṣyamāṇe laṅghiṣyamāṇāḥ
Instrumentallaṅghiṣyamāṇayā laṅghiṣyamāṇābhyām laṅghiṣyamāṇābhiḥ
Dativelaṅghiṣyamāṇāyai laṅghiṣyamāṇābhyām laṅghiṣyamāṇābhyaḥ
Ablativelaṅghiṣyamāṇāyāḥ laṅghiṣyamāṇābhyām laṅghiṣyamāṇābhyaḥ
Genitivelaṅghiṣyamāṇāyāḥ laṅghiṣyamāṇayoḥ laṅghiṣyamāṇānām
Locativelaṅghiṣyamāṇāyām laṅghiṣyamāṇayoḥ laṅghiṣyamāṇāsu

Adverb -laṅghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria