Declension table of ?laṅghayat

Deva

MasculineSingularDualPlural
Nominativelaṅghayan laṅghayantau laṅghayantaḥ
Vocativelaṅghayan laṅghayantau laṅghayantaḥ
Accusativelaṅghayantam laṅghayantau laṅghayataḥ
Instrumentallaṅghayatā laṅghayadbhyām laṅghayadbhiḥ
Dativelaṅghayate laṅghayadbhyām laṅghayadbhyaḥ
Ablativelaṅghayataḥ laṅghayadbhyām laṅghayadbhyaḥ
Genitivelaṅghayataḥ laṅghayatoḥ laṅghayatām
Locativelaṅghayati laṅghayatoḥ laṅghayatsu

Compound laṅghayat -

Adverb -laṅghayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria