Declension table of ?laṅghayiṣyat

Deva

MasculineSingularDualPlural
Nominativelaṅghayiṣyan laṅghayiṣyantau laṅghayiṣyantaḥ
Vocativelaṅghayiṣyan laṅghayiṣyantau laṅghayiṣyantaḥ
Accusativelaṅghayiṣyantam laṅghayiṣyantau laṅghayiṣyataḥ
Instrumentallaṅghayiṣyatā laṅghayiṣyadbhyām laṅghayiṣyadbhiḥ
Dativelaṅghayiṣyate laṅghayiṣyadbhyām laṅghayiṣyadbhyaḥ
Ablativelaṅghayiṣyataḥ laṅghayiṣyadbhyām laṅghayiṣyadbhyaḥ
Genitivelaṅghayiṣyataḥ laṅghayiṣyatoḥ laṅghayiṣyatām
Locativelaṅghayiṣyati laṅghayiṣyatoḥ laṅghayiṣyatsu

Compound laṅghayiṣyat -

Adverb -laṅghayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria