Declension table of ?laṅghayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelaṅghayiṣyamāṇaḥ laṅghayiṣyamāṇau laṅghayiṣyamāṇāḥ
Vocativelaṅghayiṣyamāṇa laṅghayiṣyamāṇau laṅghayiṣyamāṇāḥ
Accusativelaṅghayiṣyamāṇam laṅghayiṣyamāṇau laṅghayiṣyamāṇān
Instrumentallaṅghayiṣyamāṇena laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇaiḥ laṅghayiṣyamāṇebhiḥ
Dativelaṅghayiṣyamāṇāya laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇebhyaḥ
Ablativelaṅghayiṣyamāṇāt laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇebhyaḥ
Genitivelaṅghayiṣyamāṇasya laṅghayiṣyamāṇayoḥ laṅghayiṣyamāṇānām
Locativelaṅghayiṣyamāṇe laṅghayiṣyamāṇayoḥ laṅghayiṣyamāṇeṣu

Compound laṅghayiṣyamāṇa -

Adverb -laṅghayiṣyamāṇam -laṅghayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria