Declension table of ?laṅghayantī

Deva

FeminineSingularDualPlural
Nominativelaṅghayantī laṅghayantyau laṅghayantyaḥ
Vocativelaṅghayanti laṅghayantyau laṅghayantyaḥ
Accusativelaṅghayantīm laṅghayantyau laṅghayantīḥ
Instrumentallaṅghayantyā laṅghayantībhyām laṅghayantībhiḥ
Dativelaṅghayantyai laṅghayantībhyām laṅghayantībhyaḥ
Ablativelaṅghayantyāḥ laṅghayantībhyām laṅghayantībhyaḥ
Genitivelaṅghayantyāḥ laṅghayantyoḥ laṅghayantīnām
Locativelaṅghayantyām laṅghayantyoḥ laṅghayantīṣu

Compound laṅghayanti - laṅghayantī -

Adverb -laṅghayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria