Declension table of ?laṅghiṣyat

Deva

NeuterSingularDualPlural
Nominativelaṅghiṣyat laṅghiṣyantī laṅghiṣyatī laṅghiṣyanti
Vocativelaṅghiṣyat laṅghiṣyantī laṅghiṣyatī laṅghiṣyanti
Accusativelaṅghiṣyat laṅghiṣyantī laṅghiṣyatī laṅghiṣyanti
Instrumentallaṅghiṣyatā laṅghiṣyadbhyām laṅghiṣyadbhiḥ
Dativelaṅghiṣyate laṅghiṣyadbhyām laṅghiṣyadbhyaḥ
Ablativelaṅghiṣyataḥ laṅghiṣyadbhyām laṅghiṣyadbhyaḥ
Genitivelaṅghiṣyataḥ laṅghiṣyatoḥ laṅghiṣyatām
Locativelaṅghiṣyati laṅghiṣyatoḥ laṅghiṣyatsu

Adverb -laṅghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria