Declension table of ?laṅghitavyā

Deva

FeminineSingularDualPlural
Nominativelaṅghitavyā laṅghitavye laṅghitavyāḥ
Vocativelaṅghitavye laṅghitavye laṅghitavyāḥ
Accusativelaṅghitavyām laṅghitavye laṅghitavyāḥ
Instrumentallaṅghitavyayā laṅghitavyābhyām laṅghitavyābhiḥ
Dativelaṅghitavyāyai laṅghitavyābhyām laṅghitavyābhyaḥ
Ablativelaṅghitavyāyāḥ laṅghitavyābhyām laṅghitavyābhyaḥ
Genitivelaṅghitavyāyāḥ laṅghitavyayoḥ laṅghitavyānām
Locativelaṅghitavyāyām laṅghitavyayoḥ laṅghitavyāsu

Adverb -laṅghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria