Declension table of ?laṅghayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṅghayiṣyantī laṅghayiṣyantyau laṅghayiṣyantyaḥ
Vocativelaṅghayiṣyanti laṅghayiṣyantyau laṅghayiṣyantyaḥ
Accusativelaṅghayiṣyantīm laṅghayiṣyantyau laṅghayiṣyantīḥ
Instrumentallaṅghayiṣyantyā laṅghayiṣyantībhyām laṅghayiṣyantībhiḥ
Dativelaṅghayiṣyantyai laṅghayiṣyantībhyām laṅghayiṣyantībhyaḥ
Ablativelaṅghayiṣyantyāḥ laṅghayiṣyantībhyām laṅghayiṣyantībhyaḥ
Genitivelaṅghayiṣyantyāḥ laṅghayiṣyantyoḥ laṅghayiṣyantīnām
Locativelaṅghayiṣyantyām laṅghayiṣyantyoḥ laṅghayiṣyantīṣu

Compound laṅghayiṣyanti - laṅghayiṣyantī -

Adverb -laṅghayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria