Declension table of ?laṅghiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṅghiṣyantī laṅghiṣyantyau laṅghiṣyantyaḥ
Vocativelaṅghiṣyanti laṅghiṣyantyau laṅghiṣyantyaḥ
Accusativelaṅghiṣyantīm laṅghiṣyantyau laṅghiṣyantīḥ
Instrumentallaṅghiṣyantyā laṅghiṣyantībhyām laṅghiṣyantībhiḥ
Dativelaṅghiṣyantyai laṅghiṣyantībhyām laṅghiṣyantībhyaḥ
Ablativelaṅghiṣyantyāḥ laṅghiṣyantībhyām laṅghiṣyantībhyaḥ
Genitivelaṅghiṣyantyāḥ laṅghiṣyantyoḥ laṅghiṣyantīnām
Locativelaṅghiṣyantyām laṅghiṣyantyoḥ laṅghiṣyantīṣu

Compound laṅghiṣyanti - laṅghiṣyantī -

Adverb -laṅghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria