Declension table of ?laṅghitavatī

Deva

FeminineSingularDualPlural
Nominativelaṅghitavatī laṅghitavatyau laṅghitavatyaḥ
Vocativelaṅghitavati laṅghitavatyau laṅghitavatyaḥ
Accusativelaṅghitavatīm laṅghitavatyau laṅghitavatīḥ
Instrumentallaṅghitavatyā laṅghitavatībhyām laṅghitavatībhiḥ
Dativelaṅghitavatyai laṅghitavatībhyām laṅghitavatībhyaḥ
Ablativelaṅghitavatyāḥ laṅghitavatībhyām laṅghitavatībhyaḥ
Genitivelaṅghitavatyāḥ laṅghitavatyoḥ laṅghitavatīnām
Locativelaṅghitavatyām laṅghitavatyoḥ laṅghitavatīṣu

Compound laṅghitavati - laṅghitavatī -

Adverb -laṅghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria