Declension table of ?laṅghayitavya

Deva

MasculineSingularDualPlural
Nominativelaṅghayitavyaḥ laṅghayitavyau laṅghayitavyāḥ
Vocativelaṅghayitavya laṅghayitavyau laṅghayitavyāḥ
Accusativelaṅghayitavyam laṅghayitavyau laṅghayitavyān
Instrumentallaṅghayitavyena laṅghayitavyābhyām laṅghayitavyaiḥ laṅghayitavyebhiḥ
Dativelaṅghayitavyāya laṅghayitavyābhyām laṅghayitavyebhyaḥ
Ablativelaṅghayitavyāt laṅghayitavyābhyām laṅghayitavyebhyaḥ
Genitivelaṅghayitavyasya laṅghayitavyayoḥ laṅghayitavyānām
Locativelaṅghayitavye laṅghayitavyayoḥ laṅghayitavyeṣu

Compound laṅghayitavya -

Adverb -laṅghayitavyam -laṅghayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria