Declension table of ?laṅghiṣyat

Deva

MasculineSingularDualPlural
Nominativelaṅghiṣyan laṅghiṣyantau laṅghiṣyantaḥ
Vocativelaṅghiṣyan laṅghiṣyantau laṅghiṣyantaḥ
Accusativelaṅghiṣyantam laṅghiṣyantau laṅghiṣyataḥ
Instrumentallaṅghiṣyatā laṅghiṣyadbhyām laṅghiṣyadbhiḥ
Dativelaṅghiṣyate laṅghiṣyadbhyām laṅghiṣyadbhyaḥ
Ablativelaṅghiṣyataḥ laṅghiṣyadbhyām laṅghiṣyadbhyaḥ
Genitivelaṅghiṣyataḥ laṅghiṣyatoḥ laṅghiṣyatām
Locativelaṅghiṣyati laṅghiṣyatoḥ laṅghiṣyatsu

Compound laṅghiṣyat -

Adverb -laṅghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria