Declension table of ?laṅghantī

Deva

FeminineSingularDualPlural
Nominativelaṅghantī laṅghantyau laṅghantyaḥ
Vocativelaṅghanti laṅghantyau laṅghantyaḥ
Accusativelaṅghantīm laṅghantyau laṅghantīḥ
Instrumentallaṅghantyā laṅghantībhyām laṅghantībhiḥ
Dativelaṅghantyai laṅghantībhyām laṅghantībhyaḥ
Ablativelaṅghantyāḥ laṅghantībhyām laṅghantībhyaḥ
Genitivelaṅghantyāḥ laṅghantyoḥ laṅghantīnām
Locativelaṅghantyām laṅghantyoḥ laṅghantīṣu

Compound laṅghanti - laṅghantī -

Adverb -laṅghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria