Declension table of ?laṅghayiṣyat

Deva

NeuterSingularDualPlural
Nominativelaṅghayiṣyat laṅghayiṣyantī laṅghayiṣyatī laṅghayiṣyanti
Vocativelaṅghayiṣyat laṅghayiṣyantī laṅghayiṣyatī laṅghayiṣyanti
Accusativelaṅghayiṣyat laṅghayiṣyantī laṅghayiṣyatī laṅghayiṣyanti
Instrumentallaṅghayiṣyatā laṅghayiṣyadbhyām laṅghayiṣyadbhiḥ
Dativelaṅghayiṣyate laṅghayiṣyadbhyām laṅghayiṣyadbhyaḥ
Ablativelaṅghayiṣyataḥ laṅghayiṣyadbhyām laṅghayiṣyadbhyaḥ
Genitivelaṅghayiṣyataḥ laṅghayiṣyatoḥ laṅghayiṣyatām
Locativelaṅghayiṣyati laṅghayiṣyatoḥ laṅghayiṣyatsu

Adverb -laṅghayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria