तिङन्तावली लङ्घ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घति लङ्घतः लङ्घन्ति
मध्यमलङ्घसि लङ्घथः लङ्घथ
उत्तमलङ्घामि लङ्घावः लङ्घामः


आत्मनेपदेएकद्विबहु
प्रथमलङ्घते लङ्घेते लङ्घन्ते
मध्यमलङ्घसे लङ्घेथे लङ्घध्वे
उत्तमलङ्घे लङ्घावहे लङ्घामहे


कर्मणिएकद्विबहु
प्रथमलङ्घ्यते लङ्घ्येते लङ्घ्यन्ते
मध्यमलङ्घ्यसे लङ्घ्येथे लङ्घ्यध्वे
उत्तमलङ्घ्ये लङ्घ्यावहे लङ्घ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलङ्घत् अलङ्घताम् अलङ्घन्
मध्यमअलङ्घः अलङ्घतम् अलङ्घत
उत्तमअलङ्घम् अलङ्घाव अलङ्घाम


आत्मनेपदेएकद्विबहु
प्रथमअलङ्घत अलङ्घेताम् अलङ्घन्त
मध्यमअलङ्घथाः अलङ्घेथाम् अलङ्घध्वम्
उत्तमअलङ्घे अलङ्घावहि अलङ्घामहि


कर्मणिएकद्विबहु
प्रथमअलङ्घ्यत अलङ्घ्येताम् अलङ्घ्यन्त
मध्यमअलङ्घ्यथाः अलङ्घ्येथाम् अलङ्घ्यध्वम्
उत्तमअलङ्घ्ये अलङ्घ्यावहि अलङ्घ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलङ्घेत् लङ्घेताम् लङ्घेयुः
मध्यमलङ्घेः लङ्घेतम् लङ्घेत
उत्तमलङ्घेयम् लङ्घेव लङ्घेम


आत्मनेपदेएकद्विबहु
प्रथमलङ्घेत लङ्घेयाताम् लङ्घेरन्
मध्यमलङ्घेथाः लङ्घेयाथाम् लङ्घेध्वम्
उत्तमलङ्घेय लङ्घेवहि लङ्घेमहि


कर्मणिएकद्विबहु
प्रथमलङ्घ्येत लङ्घ्येयाताम् लङ्घ्येरन्
मध्यमलङ्घ्येथाः लङ्घ्येयाथाम् लङ्घ्येध्वम्
उत्तमलङ्घ्येय लङ्घ्येवहि लङ्घ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घतु लङ्घताम् लङ्घन्तु
मध्यमलङ्घ लङ्घतम् लङ्घत
उत्तमलङ्घानि लङ्घाव लङ्घाम


आत्मनेपदेएकद्विबहु
प्रथमलङ्घताम् लङ्घेताम् लङ्घन्ताम्
मध्यमलङ्घस्व लङ्घेथाम् लङ्घध्वम्
उत्तमलङ्घै लङ्घावहै लङ्घामहै


कर्मणिएकद्विबहु
प्रथमलङ्घ्यताम् लङ्घ्येताम् लङ्घ्यन्ताम्
मध्यमलङ्घ्यस्व लङ्घ्येथाम् लङ्घ्यध्वम्
उत्तमलङ्घ्यै लङ्घ्यावहै लङ्घ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घिष्यति लङ्घिष्यतः लङ्घिष्यन्ति
मध्यमलङ्घिष्यसि लङ्घिष्यथः लङ्घिष्यथ
उत्तमलङ्घिष्यामि लङ्घिष्यावः लङ्घिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलङ्घिष्यते लङ्घिष्येते लङ्घिष्यन्ते
मध्यमलङ्घिष्यसे लङ्घिष्येथे लङ्घिष्यध्वे
उत्तमलङ्घिष्ये लङ्घिष्यावहे लङ्घिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घिता लङ्घितारौ लङ्घितारः
मध्यमलङ्घितासि लङ्घितास्थः लङ्घितास्थ
उत्तमलङ्घितास्मि लङ्घितास्वः लङ्घितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललङ्घ ललङ्घतुः ललङ्घुः
मध्यमललङ्घिथ ललङ्घथुः ललङ्घ
उत्तमललङ्घ ललङ्घिव ललङ्घिम


आत्मनेपदेएकद्विबहु
प्रथमललङ्घे ललङ्घाते ललङ्घिरे
मध्यमललङ्घिषे ललङ्घाथे ललङ्घिध्वे
उत्तमललङ्घे ललङ्घिवहे ललङ्घिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलङ्घ्यात् लङ्घ्यास्ताम् लङ्घ्यासुः
मध्यमलङ्घ्याः लङ्घ्यास्तम् लङ्घ्यास्त
उत्तमलङ्घ्यासम् लङ्घ्यास्व लङ्घ्यास्म

कृदन्त

क्त
लङ्घित m. n. लङ्घिता f.

क्तवतु
लङ्घितवत् m. n. लङ्घितवती f.

शतृ
लङ्घत् m. n. लङ्घन्ती f.

शानच्
लङ्घमान m. n. लङ्घमाना f.

शानच् कर्मणि
लङ्घ्यमान m. n. लङ्घ्यमाना f.

लुडादेश पर
लङ्घिष्यत् m. n. लङ्घिष्यन्ती f.

लुडादेश आत्म
लङ्घिष्यमाण m. n. लङ्घिष्यमाणा f.

तव्य
लङ्घितव्य m. n. लङ्घितव्या f.

यत्
लङ्घ्य m. n. लङ्घ्या f.

अनीयर्
लङ्घनीय m. n. लङ्घनीया f.

लिडादेश पर
ललङ्घ्वस् m. n. ललङ्घुषी f.

लिडादेश आत्म
ललङ्घान m. n. ललङ्घाना f.

अव्यय

तुमुन्
लङ्घितुम्

क्त्वा
लङ्घित्वा

ल्यप्
॰लङ्घ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घयति लङ्घयतः लङ्घयन्ति
मध्यमलङ्घयसि लङ्घयथः लङ्घयथ
उत्तमलङ्घयामि लङ्घयावः लङ्घयामः


आत्मनेपदेएकद्विबहु
प्रथमलङ्घयते लङ्घयेते लङ्घयन्ते
मध्यमलङ्घयसे लङ्घयेथे लङ्घयध्वे
उत्तमलङ्घये लङ्घयावहे लङ्घयामहे


कर्मणिएकद्विबहु
प्रथमलङ्घ्यते लङ्घ्येते लङ्घ्यन्ते
मध्यमलङ्घ्यसे लङ्घ्येथे लङ्घ्यध्वे
उत्तमलङ्घ्ये लङ्घ्यावहे लङ्घ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलङ्घयत् अलङ्घयताम् अलङ्घयन्
मध्यमअलङ्घयः अलङ्घयतम् अलङ्घयत
उत्तमअलङ्घयम् अलङ्घयाव अलङ्घयाम


आत्मनेपदेएकद्विबहु
प्रथमअलङ्घयत अलङ्घयेताम् अलङ्घयन्त
मध्यमअलङ्घयथाः अलङ्घयेथाम् अलङ्घयध्वम्
उत्तमअलङ्घये अलङ्घयावहि अलङ्घयामहि


कर्मणिएकद्विबहु
प्रथमअलङ्घ्यत अलङ्घ्येताम् अलङ्घ्यन्त
मध्यमअलङ्घ्यथाः अलङ्घ्येथाम् अलङ्घ्यध्वम्
उत्तमअलङ्घ्ये अलङ्घ्यावहि अलङ्घ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलङ्घयेत् लङ्घयेताम् लङ्घयेयुः
मध्यमलङ्घयेः लङ्घयेतम् लङ्घयेत
उत्तमलङ्घयेयम् लङ्घयेव लङ्घयेम


आत्मनेपदेएकद्विबहु
प्रथमलङ्घयेत लङ्घयेयाताम् लङ्घयेरन्
मध्यमलङ्घयेथाः लङ्घयेयाथाम् लङ्घयेध्वम्
उत्तमलङ्घयेय लङ्घयेवहि लङ्घयेमहि


कर्मणिएकद्विबहु
प्रथमलङ्घ्येत लङ्घ्येयाताम् लङ्घ्येरन्
मध्यमलङ्घ्येथाः लङ्घ्येयाथाम् लङ्घ्येध्वम्
उत्तमलङ्घ्येय लङ्घ्येवहि लङ्घ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घयतु लङ्घयताम् लङ्घयन्तु
मध्यमलङ्घय लङ्घयतम् लङ्घयत
उत्तमलङ्घयानि लङ्घयाव लङ्घयाम


आत्मनेपदेएकद्विबहु
प्रथमलङ्घयताम् लङ्घयेताम् लङ्घयन्ताम्
मध्यमलङ्घयस्व लङ्घयेथाम् लङ्घयध्वम्
उत्तमलङ्घयै लङ्घयावहै लङ्घयामहै


कर्मणिएकद्विबहु
प्रथमलङ्घ्यताम् लङ्घ्येताम् लङ्घ्यन्ताम्
मध्यमलङ्घ्यस्व लङ्घ्येथाम् लङ्घ्यध्वम्
उत्तमलङ्घ्यै लङ्घ्यावहै लङ्घ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घयिष्यति लङ्घयिष्यतः लङ्घयिष्यन्ति
मध्यमलङ्घयिष्यसि लङ्घयिष्यथः लङ्घयिष्यथ
उत्तमलङ्घयिष्यामि लङ्घयिष्यावः लङ्घयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलङ्घयिष्यते लङ्घयिष्येते लङ्घयिष्यन्ते
मध्यमलङ्घयिष्यसे लङ्घयिष्येथे लङ्घयिष्यध्वे
उत्तमलङ्घयिष्ये लङ्घयिष्यावहे लङ्घयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलङ्घयिता लङ्घयितारौ लङ्घयितारः
मध्यमलङ्घयितासि लङ्घयितास्थः लङ्घयितास्थ
उत्तमलङ्घयितास्मि लङ्घयितास्वः लङ्घयितास्मः

कृदन्त

क्त
लङ्घित m. n. लङ्घिता f.

क्तवतु
लङ्घितवत् m. n. लङ्घितवती f.

शतृ
लङ्घयत् m. n. लङ्घयन्ती f.

शानच्
लङ्घयमान m. n. लङ्घयमाना f.

शानच् कर्मणि
लङ्घ्यमान m. n. लङ्घ्यमाना f.

लुडादेश पर
लङ्घयिष्यत् m. n. लङ्घयिष्यन्ती f.

लुडादेश आत्म
लङ्घयिष्यमाण m. n. लङ्घयिष्यमाणा f.

यत्
लङ्घ्य m. n. लङ्घ्या f.

अनीयर्
लङ्घनीय m. n. लङ्घनीया f.

तव्य
लङ्घयितव्य m. n. लङ्घयितव्या f.

अव्यय

तुमुन्
लङ्घयितुम्

क्त्वा
लङ्घयित्वा

ल्यप्
॰लङ्घ्य

लिट्
लङ्घयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria