Declension table of ?laṅghayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaṅghayiṣyamāṇā laṅghayiṣyamāṇe laṅghayiṣyamāṇāḥ
Vocativelaṅghayiṣyamāṇe laṅghayiṣyamāṇe laṅghayiṣyamāṇāḥ
Accusativelaṅghayiṣyamāṇām laṅghayiṣyamāṇe laṅghayiṣyamāṇāḥ
Instrumentallaṅghayiṣyamāṇayā laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇābhiḥ
Dativelaṅghayiṣyamāṇāyai laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇābhyaḥ
Ablativelaṅghayiṣyamāṇāyāḥ laṅghayiṣyamāṇābhyām laṅghayiṣyamāṇābhyaḥ
Genitivelaṅghayiṣyamāṇāyāḥ laṅghayiṣyamāṇayoḥ laṅghayiṣyamāṇānām
Locativelaṅghayiṣyamāṇāyām laṅghayiṣyamāṇayoḥ laṅghayiṣyamāṇāsu

Adverb -laṅghayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria