Declension table of ?laṅghamāna

Deva

NeuterSingularDualPlural
Nominativelaṅghamānam laṅghamāne laṅghamānāni
Vocativelaṅghamāna laṅghamāne laṅghamānāni
Accusativelaṅghamānam laṅghamāne laṅghamānāni
Instrumentallaṅghamānena laṅghamānābhyām laṅghamānaiḥ
Dativelaṅghamānāya laṅghamānābhyām laṅghamānebhyaḥ
Ablativelaṅghamānāt laṅghamānābhyām laṅghamānebhyaḥ
Genitivelaṅghamānasya laṅghamānayoḥ laṅghamānānām
Locativelaṅghamāne laṅghamānayoḥ laṅghamāneṣu

Compound laṅghamāna -

Adverb -laṅghamānam -laṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria