Declension table of ?laṅghayamāna

Deva

NeuterSingularDualPlural
Nominativelaṅghayamānam laṅghayamāne laṅghayamānāni
Vocativelaṅghayamāna laṅghayamāne laṅghayamānāni
Accusativelaṅghayamānam laṅghayamāne laṅghayamānāni
Instrumentallaṅghayamānena laṅghayamānābhyām laṅghayamānaiḥ
Dativelaṅghayamānāya laṅghayamānābhyām laṅghayamānebhyaḥ
Ablativelaṅghayamānāt laṅghayamānābhyām laṅghayamānebhyaḥ
Genitivelaṅghayamānasya laṅghayamānayoḥ laṅghayamānānām
Locativelaṅghayamāne laṅghayamānayoḥ laṅghayamāneṣu

Compound laṅghayamāna -

Adverb -laṅghayamānam -laṅghayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria