Declension table of ?laṅghitavat

Deva

NeuterSingularDualPlural
Nominativelaṅghitavat laṅghitavantī laṅghitavatī laṅghitavanti
Vocativelaṅghitavat laṅghitavantī laṅghitavatī laṅghitavanti
Accusativelaṅghitavat laṅghitavantī laṅghitavatī laṅghitavanti
Instrumentallaṅghitavatā laṅghitavadbhyām laṅghitavadbhiḥ
Dativelaṅghitavate laṅghitavadbhyām laṅghitavadbhyaḥ
Ablativelaṅghitavataḥ laṅghitavadbhyām laṅghitavadbhyaḥ
Genitivelaṅghitavataḥ laṅghitavatoḥ laṅghitavatām
Locativelaṅghitavati laṅghitavatoḥ laṅghitavatsu

Adverb -laṅghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria