Declension table of ?laṅghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaṅghiṣyamāṇam laṅghiṣyamāṇe laṅghiṣyamāṇāni
Vocativelaṅghiṣyamāṇa laṅghiṣyamāṇe laṅghiṣyamāṇāni
Accusativelaṅghiṣyamāṇam laṅghiṣyamāṇe laṅghiṣyamāṇāni
Instrumentallaṅghiṣyamāṇena laṅghiṣyamāṇābhyām laṅghiṣyamāṇaiḥ
Dativelaṅghiṣyamāṇāya laṅghiṣyamāṇābhyām laṅghiṣyamāṇebhyaḥ
Ablativelaṅghiṣyamāṇāt laṅghiṣyamāṇābhyām laṅghiṣyamāṇebhyaḥ
Genitivelaṅghiṣyamāṇasya laṅghiṣyamāṇayoḥ laṅghiṣyamāṇānām
Locativelaṅghiṣyamāṇe laṅghiṣyamāṇayoḥ laṅghiṣyamāṇeṣu

Compound laṅghiṣyamāṇa -

Adverb -laṅghiṣyamāṇam -laṅghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria