Conjugation tables of ?vaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṣāmi vaṣāvaḥ vaṣāmaḥ
Secondvaṣasi vaṣathaḥ vaṣatha
Thirdvaṣati vaṣataḥ vaṣanti


MiddleSingularDualPlural
Firstvaṣe vaṣāvahe vaṣāmahe
Secondvaṣase vaṣethe vaṣadhve
Thirdvaṣate vaṣete vaṣante


PassiveSingularDualPlural
Firstvaṣye vaṣyāvahe vaṣyāmahe
Secondvaṣyase vaṣyethe vaṣyadhve
Thirdvaṣyate vaṣyete vaṣyante


Imperfect

ActiveSingularDualPlural
Firstavaṣam avaṣāva avaṣāma
Secondavaṣaḥ avaṣatam avaṣata
Thirdavaṣat avaṣatām avaṣan


MiddleSingularDualPlural
Firstavaṣe avaṣāvahi avaṣāmahi
Secondavaṣathāḥ avaṣethām avaṣadhvam
Thirdavaṣata avaṣetām avaṣanta


PassiveSingularDualPlural
Firstavaṣye avaṣyāvahi avaṣyāmahi
Secondavaṣyathāḥ avaṣyethām avaṣyadhvam
Thirdavaṣyata avaṣyetām avaṣyanta


Optative

ActiveSingularDualPlural
Firstvaṣeyam vaṣeva vaṣema
Secondvaṣeḥ vaṣetam vaṣeta
Thirdvaṣet vaṣetām vaṣeyuḥ


MiddleSingularDualPlural
Firstvaṣeya vaṣevahi vaṣemahi
Secondvaṣethāḥ vaṣeyāthām vaṣedhvam
Thirdvaṣeta vaṣeyātām vaṣeran


PassiveSingularDualPlural
Firstvaṣyeya vaṣyevahi vaṣyemahi
Secondvaṣyethāḥ vaṣyeyāthām vaṣyedhvam
Thirdvaṣyeta vaṣyeyātām vaṣyeran


Imperative

ActiveSingularDualPlural
Firstvaṣāṇi vaṣāva vaṣāma
Secondvaṣa vaṣatam vaṣata
Thirdvaṣatu vaṣatām vaṣantu


MiddleSingularDualPlural
Firstvaṣai vaṣāvahai vaṣāmahai
Secondvaṣasva vaṣethām vaṣadhvam
Thirdvaṣatām vaṣetām vaṣantām


PassiveSingularDualPlural
Firstvaṣyai vaṣyāvahai vaṣyāmahai
Secondvaṣyasva vaṣyethām vaṣyadhvam
Thirdvaṣyatām vaṣyetām vaṣyantām


Future

ActiveSingularDualPlural
Firstvaṣiṣyāmi vaṣiṣyāvaḥ vaṣiṣyāmaḥ
Secondvaṣiṣyasi vaṣiṣyathaḥ vaṣiṣyatha
Thirdvaṣiṣyati vaṣiṣyataḥ vaṣiṣyanti


MiddleSingularDualPlural
Firstvaṣiṣye vaṣiṣyāvahe vaṣiṣyāmahe
Secondvaṣiṣyase vaṣiṣyethe vaṣiṣyadhve
Thirdvaṣiṣyate vaṣiṣyete vaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṣitāsmi vaṣitāsvaḥ vaṣitāsmaḥ
Secondvaṣitāsi vaṣitāsthaḥ vaṣitāstha
Thirdvaṣitā vaṣitārau vaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāṣa vavaṣa veṣiva veṣima
Secondveṣitha vavaṣṭha veṣathuḥ veṣa
Thirdvavāṣa veṣatuḥ veṣuḥ


MiddleSingularDualPlural
Firstveṣe veṣivahe veṣimahe
Secondveṣiṣe veṣāthe veṣidhve
Thirdveṣe veṣāte veṣire


Benedictive

ActiveSingularDualPlural
Firstvaṣyāsam vaṣyāsva vaṣyāsma
Secondvaṣyāḥ vaṣyāstam vaṣyāsta
Thirdvaṣyāt vaṣyāstām vaṣyāsuḥ

Participles

Past Passive Participle
vaṣṭa m. n. vaṣṭā f.

Past Active Participle
vaṣṭavat m. n. vaṣṭavatī f.

Present Active Participle
vaṣat m. n. vaṣantī f.

Present Middle Participle
vaṣamāṇa m. n. vaṣamāṇā f.

Present Passive Participle
vaṣyamāṇa m. n. vaṣyamāṇā f.

Future Active Participle
vaṣiṣyat m. n. vaṣiṣyantī f.

Future Middle Participle
vaṣiṣyamāṇa m. n. vaṣiṣyamāṇā f.

Future Passive Participle
vaṣitavya m. n. vaṣitavyā f.

Future Passive Participle
vāṣya m. n. vāṣyā f.

Future Passive Participle
vaṣaṇīya m. n. vaṣaṇīyā f.

Perfect Active Participle
veṣivas m. n. veṣuṣī f.

Perfect Middle Participle
veṣāṇa m. n. veṣāṇā f.

Indeclinable forms

Infinitive
vaṣitum

Absolutive
vaṣṭvā

Absolutive
-vaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria