Declension table of ?vaṣiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṣiṣyat vaṣiṣyantī vaṣiṣyatī vaṣiṣyanti
Vocativevaṣiṣyat vaṣiṣyantī vaṣiṣyatī vaṣiṣyanti
Accusativevaṣiṣyat vaṣiṣyantī vaṣiṣyatī vaṣiṣyanti
Instrumentalvaṣiṣyatā vaṣiṣyadbhyām vaṣiṣyadbhiḥ
Dativevaṣiṣyate vaṣiṣyadbhyām vaṣiṣyadbhyaḥ
Ablativevaṣiṣyataḥ vaṣiṣyadbhyām vaṣiṣyadbhyaḥ
Genitivevaṣiṣyataḥ vaṣiṣyatoḥ vaṣiṣyatām
Locativevaṣiṣyati vaṣiṣyatoḥ vaṣiṣyatsu

Adverb -vaṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria