Declension table of ?vaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṣyamāṇaḥ vaṣyamāṇau vaṣyamāṇāḥ
Vocativevaṣyamāṇa vaṣyamāṇau vaṣyamāṇāḥ
Accusativevaṣyamāṇam vaṣyamāṇau vaṣyamāṇān
Instrumentalvaṣyamāṇena vaṣyamāṇābhyām vaṣyamāṇaiḥ vaṣyamāṇebhiḥ
Dativevaṣyamāṇāya vaṣyamāṇābhyām vaṣyamāṇebhyaḥ
Ablativevaṣyamāṇāt vaṣyamāṇābhyām vaṣyamāṇebhyaḥ
Genitivevaṣyamāṇasya vaṣyamāṇayoḥ vaṣyamāṇānām
Locativevaṣyamāṇe vaṣyamāṇayoḥ vaṣyamāṇeṣu

Compound vaṣyamāṇa -

Adverb -vaṣyamāṇam -vaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria