Declension table of ?vaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṣiṣyamāṇā vaṣiṣyamāṇe vaṣiṣyamāṇāḥ
Vocativevaṣiṣyamāṇe vaṣiṣyamāṇe vaṣiṣyamāṇāḥ
Accusativevaṣiṣyamāṇām vaṣiṣyamāṇe vaṣiṣyamāṇāḥ
Instrumentalvaṣiṣyamāṇayā vaṣiṣyamāṇābhyām vaṣiṣyamāṇābhiḥ
Dativevaṣiṣyamāṇāyai vaṣiṣyamāṇābhyām vaṣiṣyamāṇābhyaḥ
Ablativevaṣiṣyamāṇāyāḥ vaṣiṣyamāṇābhyām vaṣiṣyamāṇābhyaḥ
Genitivevaṣiṣyamāṇāyāḥ vaṣiṣyamāṇayoḥ vaṣiṣyamāṇānām
Locativevaṣiṣyamāṇāyām vaṣiṣyamāṇayoḥ vaṣiṣyamāṇāsu

Adverb -vaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria