Declension table of ?vaṣiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṣiṣyan vaṣiṣyantau vaṣiṣyantaḥ
Vocativevaṣiṣyan vaṣiṣyantau vaṣiṣyantaḥ
Accusativevaṣiṣyantam vaṣiṣyantau vaṣiṣyataḥ
Instrumentalvaṣiṣyatā vaṣiṣyadbhyām vaṣiṣyadbhiḥ
Dativevaṣiṣyate vaṣiṣyadbhyām vaṣiṣyadbhyaḥ
Ablativevaṣiṣyataḥ vaṣiṣyadbhyām vaṣiṣyadbhyaḥ
Genitivevaṣiṣyataḥ vaṣiṣyatoḥ vaṣiṣyatām
Locativevaṣiṣyati vaṣiṣyatoḥ vaṣiṣyatsu

Compound vaṣiṣyat -

Adverb -vaṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria