Declension table of ?vaṣṭa

Deva

NeuterSingularDualPlural
Nominativevaṣṭam vaṣṭe vaṣṭāni
Vocativevaṣṭa vaṣṭe vaṣṭāni
Accusativevaṣṭam vaṣṭe vaṣṭāni
Instrumentalvaṣṭena vaṣṭābhyām vaṣṭaiḥ
Dativevaṣṭāya vaṣṭābhyām vaṣṭebhyaḥ
Ablativevaṣṭāt vaṣṭābhyām vaṣṭebhyaḥ
Genitivevaṣṭasya vaṣṭayoḥ vaṣṭānām
Locativevaṣṭe vaṣṭayoḥ vaṣṭeṣu

Compound vaṣṭa -

Adverb -vaṣṭam -vaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria