Declension table of ?vaṣṭavat

Deva

NeuterSingularDualPlural
Nominativevaṣṭavat vaṣṭavantī vaṣṭavatī vaṣṭavanti
Vocativevaṣṭavat vaṣṭavantī vaṣṭavatī vaṣṭavanti
Accusativevaṣṭavat vaṣṭavantī vaṣṭavatī vaṣṭavanti
Instrumentalvaṣṭavatā vaṣṭavadbhyām vaṣṭavadbhiḥ
Dativevaṣṭavate vaṣṭavadbhyām vaṣṭavadbhyaḥ
Ablativevaṣṭavataḥ vaṣṭavadbhyām vaṣṭavadbhyaḥ
Genitivevaṣṭavataḥ vaṣṭavatoḥ vaṣṭavatām
Locativevaṣṭavati vaṣṭavatoḥ vaṣṭavatsu

Adverb -vaṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria