Declension table of ?veṣāṇa

Deva

MasculineSingularDualPlural
Nominativeveṣāṇaḥ veṣāṇau veṣāṇāḥ
Vocativeveṣāṇa veṣāṇau veṣāṇāḥ
Accusativeveṣāṇam veṣāṇau veṣāṇān
Instrumentalveṣāṇena veṣāṇābhyām veṣāṇaiḥ veṣāṇebhiḥ
Dativeveṣāṇāya veṣāṇābhyām veṣāṇebhyaḥ
Ablativeveṣāṇāt veṣāṇābhyām veṣāṇebhyaḥ
Genitiveveṣāṇasya veṣāṇayoḥ veṣāṇānām
Locativeveṣāṇe veṣāṇayoḥ veṣāṇeṣu

Compound veṣāṇa -

Adverb -veṣāṇam -veṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria