Declension table of ?vaṣantī

Deva

FeminineSingularDualPlural
Nominativevaṣantī vaṣantyau vaṣantyaḥ
Vocativevaṣanti vaṣantyau vaṣantyaḥ
Accusativevaṣantīm vaṣantyau vaṣantīḥ
Instrumentalvaṣantyā vaṣantībhyām vaṣantībhiḥ
Dativevaṣantyai vaṣantībhyām vaṣantībhyaḥ
Ablativevaṣantyāḥ vaṣantībhyām vaṣantībhyaḥ
Genitivevaṣantyāḥ vaṣantyoḥ vaṣantīnām
Locativevaṣantyām vaṣantyoḥ vaṣantīṣu

Compound vaṣanti - vaṣantī -

Adverb -vaṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria