तिङन्तावली ?वष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवषति वषतः वषन्ति
मध्यमवषसि वषथः वषथ
उत्तमवषामि वषावः वषामः


आत्मनेपदेएकद्विबहु
प्रथमवषते वषेते वषन्ते
मध्यमवषसे वषेथे वषध्वे
उत्तमवषे वषावहे वषामहे


कर्मणिएकद्विबहु
प्रथमवष्यते वष्येते वष्यन्ते
मध्यमवष्यसे वष्येथे वष्यध्वे
उत्तमवष्ये वष्यावहे वष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवषत् अवषताम् अवषन्
मध्यमअवषः अवषतम् अवषत
उत्तमअवषम् अवषाव अवषाम


आत्मनेपदेएकद्विबहु
प्रथमअवषत अवषेताम् अवषन्त
मध्यमअवषथाः अवषेथाम् अवषध्वम्
उत्तमअवषे अवषावहि अवषामहि


कर्मणिएकद्विबहु
प्रथमअवष्यत अवष्येताम् अवष्यन्त
मध्यमअवष्यथाः अवष्येथाम् अवष्यध्वम्
उत्तमअवष्ये अवष्यावहि अवष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवषेत् वषेताम् वषेयुः
मध्यमवषेः वषेतम् वषेत
उत्तमवषेयम् वषेव वषेम


आत्मनेपदेएकद्विबहु
प्रथमवषेत वषेयाताम् वषेरन्
मध्यमवषेथाः वषेयाथाम् वषेध्वम्
उत्तमवषेय वषेवहि वषेमहि


कर्मणिएकद्विबहु
प्रथमवष्येत वष्येयाताम् वष्येरन्
मध्यमवष्येथाः वष्येयाथाम् वष्येध्वम्
उत्तमवष्येय वष्येवहि वष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवषतु वषताम् वषन्तु
मध्यमवष वषतम् वषत
उत्तमवषाणि वषाव वषाम


आत्मनेपदेएकद्विबहु
प्रथमवषताम् वषेताम् वषन्ताम्
मध्यमवषस्व वषेथाम् वषध्वम्
उत्तमवषै वषावहै वषामहै


कर्मणिएकद्विबहु
प्रथमवष्यताम् वष्येताम् वष्यन्ताम्
मध्यमवष्यस्व वष्येथाम् वष्यध्वम्
उत्तमवष्यै वष्यावहै वष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवषिष्यति वषिष्यतः वषिष्यन्ति
मध्यमवषिष्यसि वषिष्यथः वषिष्यथ
उत्तमवषिष्यामि वषिष्यावः वषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवषिष्यते वषिष्येते वषिष्यन्ते
मध्यमवषिष्यसे वषिष्येथे वषिष्यध्वे
उत्तमवषिष्ये वषिष्यावहे वषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवषिता वषितारौ वषितारः
मध्यमवषितासि वषितास्थः वषितास्थ
उत्तमवषितास्मि वषितास्वः वषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाष वेषतुः वेषुः
मध्यमवेषिथ ववष्ठ वेषथुः वेष
उत्तमववाष ववष वेषिव वेषिम


आत्मनेपदेएकद्विबहु
प्रथमवेषे वेषाते वेषिरे
मध्यमवेषिषे वेषाथे वेषिध्वे
उत्तमवेषे वेषिवहे वेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवष्यात् वष्यास्ताम् वष्यासुः
मध्यमवष्याः वष्यास्तम् वष्यास्त
उत्तमवष्यासम् वष्यास्व वष्यास्म

कृदन्त

क्त
वष्ट m. n. वष्टा f.

क्तवतु
वष्टवत् m. n. वष्टवती f.

शतृ
वषत् m. n. वषन्ती f.

शानच्
वषमाण m. n. वषमाणा f.

शानच् कर्मणि
वष्यमाण m. n. वष्यमाणा f.

लुडादेश पर
वषिष्यत् m. n. वषिष्यन्ती f.

लुडादेश आत्म
वषिष्यमाण m. n. वषिष्यमाणा f.

तव्य
वषितव्य m. n. वषितव्या f.

यत्
वाष्य m. n. वाष्या f.

अनीयर्
वषणीय m. n. वषणीया f.

लिडादेश पर
वेषिवस् m. n. वेषुषी f.

लिडादेश आत्म
वेषाण m. n. वेषाणा f.

अव्यय

तुमुन्
वषितुम्

क्त्वा
वष्ट्वा

ल्यप्
॰वष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria