Declension table of ?vaṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevaṣaṇīyā vaṣaṇīye vaṣaṇīyāḥ
Vocativevaṣaṇīye vaṣaṇīye vaṣaṇīyāḥ
Accusativevaṣaṇīyām vaṣaṇīye vaṣaṇīyāḥ
Instrumentalvaṣaṇīyayā vaṣaṇīyābhyām vaṣaṇīyābhiḥ
Dativevaṣaṇīyāyai vaṣaṇīyābhyām vaṣaṇīyābhyaḥ
Ablativevaṣaṇīyāyāḥ vaṣaṇīyābhyām vaṣaṇīyābhyaḥ
Genitivevaṣaṇīyāyāḥ vaṣaṇīyayoḥ vaṣaṇīyānām
Locativevaṣaṇīyāyām vaṣaṇīyayoḥ vaṣaṇīyāsu

Adverb -vaṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria