Declension table of ?vaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṣyamāṇā vaṣyamāṇe vaṣyamāṇāḥ
Vocativevaṣyamāṇe vaṣyamāṇe vaṣyamāṇāḥ
Accusativevaṣyamāṇām vaṣyamāṇe vaṣyamāṇāḥ
Instrumentalvaṣyamāṇayā vaṣyamāṇābhyām vaṣyamāṇābhiḥ
Dativevaṣyamāṇāyai vaṣyamāṇābhyām vaṣyamāṇābhyaḥ
Ablativevaṣyamāṇāyāḥ vaṣyamāṇābhyām vaṣyamāṇābhyaḥ
Genitivevaṣyamāṇāyāḥ vaṣyamāṇayoḥ vaṣyamāṇānām
Locativevaṣyamāṇāyām vaṣyamāṇayoḥ vaṣyamāṇāsu

Adverb -vaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria