Declension table of ?vāṣyā

Deva

FeminineSingularDualPlural
Nominativevāṣyā vāṣye vāṣyāḥ
Vocativevāṣye vāṣye vāṣyāḥ
Accusativevāṣyām vāṣye vāṣyāḥ
Instrumentalvāṣyayā vāṣyābhyām vāṣyābhiḥ
Dativevāṣyāyai vāṣyābhyām vāṣyābhyaḥ
Ablativevāṣyāyāḥ vāṣyābhyām vāṣyābhyaḥ
Genitivevāṣyāyāḥ vāṣyayoḥ vāṣyāṇām
Locativevāṣyāyām vāṣyayoḥ vāṣyāsu

Adverb -vāṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria