Declension table of ?vaṣitavya

Deva

MasculineSingularDualPlural
Nominativevaṣitavyaḥ vaṣitavyau vaṣitavyāḥ
Vocativevaṣitavya vaṣitavyau vaṣitavyāḥ
Accusativevaṣitavyam vaṣitavyau vaṣitavyān
Instrumentalvaṣitavyena vaṣitavyābhyām vaṣitavyaiḥ vaṣitavyebhiḥ
Dativevaṣitavyāya vaṣitavyābhyām vaṣitavyebhyaḥ
Ablativevaṣitavyāt vaṣitavyābhyām vaṣitavyebhyaḥ
Genitivevaṣitavyasya vaṣitavyayoḥ vaṣitavyānām
Locativevaṣitavye vaṣitavyayoḥ vaṣitavyeṣu

Compound vaṣitavya -

Adverb -vaṣitavyam -vaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria