Declension table of ?vaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevaṣaṇīyaḥ vaṣaṇīyau vaṣaṇīyāḥ
Vocativevaṣaṇīya vaṣaṇīyau vaṣaṇīyāḥ
Accusativevaṣaṇīyam vaṣaṇīyau vaṣaṇīyān
Instrumentalvaṣaṇīyena vaṣaṇīyābhyām vaṣaṇīyaiḥ vaṣaṇīyebhiḥ
Dativevaṣaṇīyāya vaṣaṇīyābhyām vaṣaṇīyebhyaḥ
Ablativevaṣaṇīyāt vaṣaṇīyābhyām vaṣaṇīyebhyaḥ
Genitivevaṣaṇīyasya vaṣaṇīyayoḥ vaṣaṇīyānām
Locativevaṣaṇīye vaṣaṇīyayoḥ vaṣaṇīyeṣu

Compound vaṣaṇīya -

Adverb -vaṣaṇīyam -vaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria