Declension table of ?vaṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaṣyamāṇam vaṣyamāṇe vaṣyamāṇāni
Vocativevaṣyamāṇa vaṣyamāṇe vaṣyamāṇāni
Accusativevaṣyamāṇam vaṣyamāṇe vaṣyamāṇāni
Instrumentalvaṣyamāṇena vaṣyamāṇābhyām vaṣyamāṇaiḥ
Dativevaṣyamāṇāya vaṣyamāṇābhyām vaṣyamāṇebhyaḥ
Ablativevaṣyamāṇāt vaṣyamāṇābhyām vaṣyamāṇebhyaḥ
Genitivevaṣyamāṇasya vaṣyamāṇayoḥ vaṣyamāṇānām
Locativevaṣyamāṇe vaṣyamāṇayoḥ vaṣyamāṇeṣu

Compound vaṣyamāṇa -

Adverb -vaṣyamāṇam -vaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria