Declension table of ?vaṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṣiṣyamāṇaḥ vaṣiṣyamāṇau vaṣiṣyamāṇāḥ
Vocativevaṣiṣyamāṇa vaṣiṣyamāṇau vaṣiṣyamāṇāḥ
Accusativevaṣiṣyamāṇam vaṣiṣyamāṇau vaṣiṣyamāṇān
Instrumentalvaṣiṣyamāṇena vaṣiṣyamāṇābhyām vaṣiṣyamāṇaiḥ vaṣiṣyamāṇebhiḥ
Dativevaṣiṣyamāṇāya vaṣiṣyamāṇābhyām vaṣiṣyamāṇebhyaḥ
Ablativevaṣiṣyamāṇāt vaṣiṣyamāṇābhyām vaṣiṣyamāṇebhyaḥ
Genitivevaṣiṣyamāṇasya vaṣiṣyamāṇayoḥ vaṣiṣyamāṇānām
Locativevaṣiṣyamāṇe vaṣiṣyamāṇayoḥ vaṣiṣyamāṇeṣu

Compound vaṣiṣyamāṇa -

Adverb -vaṣiṣyamāṇam -vaṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria