Declension table of ?veṣāṇā

Deva

FeminineSingularDualPlural
Nominativeveṣāṇā veṣāṇe veṣāṇāḥ
Vocativeveṣāṇe veṣāṇe veṣāṇāḥ
Accusativeveṣāṇām veṣāṇe veṣāṇāḥ
Instrumentalveṣāṇayā veṣāṇābhyām veṣāṇābhiḥ
Dativeveṣāṇāyai veṣāṇābhyām veṣāṇābhyaḥ
Ablativeveṣāṇāyāḥ veṣāṇābhyām veṣāṇābhyaḥ
Genitiveveṣāṇāyāḥ veṣāṇayoḥ veṣāṇānām
Locativeveṣāṇāyām veṣāṇayoḥ veṣāṇāsu

Adverb -veṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria