Declension table of ?vaṣṭavat

Deva

MasculineSingularDualPlural
Nominativevaṣṭavān vaṣṭavantau vaṣṭavantaḥ
Vocativevaṣṭavan vaṣṭavantau vaṣṭavantaḥ
Accusativevaṣṭavantam vaṣṭavantau vaṣṭavataḥ
Instrumentalvaṣṭavatā vaṣṭavadbhyām vaṣṭavadbhiḥ
Dativevaṣṭavate vaṣṭavadbhyām vaṣṭavadbhyaḥ
Ablativevaṣṭavataḥ vaṣṭavadbhyām vaṣṭavadbhyaḥ
Genitivevaṣṭavataḥ vaṣṭavatoḥ vaṣṭavatām
Locativevaṣṭavati vaṣṭavatoḥ vaṣṭavatsu

Compound vaṣṭavat -

Adverb -vaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria