Declension table of ?vaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativevaṣṭavatī vaṣṭavatyau vaṣṭavatyaḥ
Vocativevaṣṭavati vaṣṭavatyau vaṣṭavatyaḥ
Accusativevaṣṭavatīm vaṣṭavatyau vaṣṭavatīḥ
Instrumentalvaṣṭavatyā vaṣṭavatībhyām vaṣṭavatībhiḥ
Dativevaṣṭavatyai vaṣṭavatībhyām vaṣṭavatībhyaḥ
Ablativevaṣṭavatyāḥ vaṣṭavatībhyām vaṣṭavatībhyaḥ
Genitivevaṣṭavatyāḥ vaṣṭavatyoḥ vaṣṭavatīnām
Locativevaṣṭavatyām vaṣṭavatyoḥ vaṣṭavatīṣu

Compound vaṣṭavati - vaṣṭavatī -

Adverb -vaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria