Declension table of ?vāṣya

Deva

NeuterSingularDualPlural
Nominativevāṣyam vāṣye vāṣyāṇi
Vocativevāṣya vāṣye vāṣyāṇi
Accusativevāṣyam vāṣye vāṣyāṇi
Instrumentalvāṣyeṇa vāṣyābhyām vāṣyaiḥ
Dativevāṣyāya vāṣyābhyām vāṣyebhyaḥ
Ablativevāṣyāt vāṣyābhyām vāṣyebhyaḥ
Genitivevāṣyasya vāṣyayoḥ vāṣyāṇām
Locativevāṣye vāṣyayoḥ vāṣyeṣu

Compound vāṣya -

Adverb -vāṣyam -vāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria