Declension table of ?vāṣya

Deva

MasculineSingularDualPlural
Nominativevāṣyaḥ vāṣyau vāṣyāḥ
Vocativevāṣya vāṣyau vāṣyāḥ
Accusativevāṣyam vāṣyau vāṣyān
Instrumentalvāṣyeṇa vāṣyābhyām vāṣyaiḥ vāṣyebhiḥ
Dativevāṣyāya vāṣyābhyām vāṣyebhyaḥ
Ablativevāṣyāt vāṣyābhyām vāṣyebhyaḥ
Genitivevāṣyasya vāṣyayoḥ vāṣyāṇām
Locativevāṣye vāṣyayoḥ vāṣyeṣu

Compound vāṣya -

Adverb -vāṣyam -vāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria