Declension table of ?vaṣitavyā

Deva

FeminineSingularDualPlural
Nominativevaṣitavyā vaṣitavye vaṣitavyāḥ
Vocativevaṣitavye vaṣitavye vaṣitavyāḥ
Accusativevaṣitavyām vaṣitavye vaṣitavyāḥ
Instrumentalvaṣitavyayā vaṣitavyābhyām vaṣitavyābhiḥ
Dativevaṣitavyāyai vaṣitavyābhyām vaṣitavyābhyaḥ
Ablativevaṣitavyāyāḥ vaṣitavyābhyām vaṣitavyābhyaḥ
Genitivevaṣitavyāyāḥ vaṣitavyayoḥ vaṣitavyānām
Locativevaṣitavyāyām vaṣitavyayoḥ vaṣitavyāsu

Adverb -vaṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria