Declension table of ?vaṣamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṣamāṇaḥ vaṣamāṇau vaṣamāṇāḥ
Vocativevaṣamāṇa vaṣamāṇau vaṣamāṇāḥ
Accusativevaṣamāṇam vaṣamāṇau vaṣamāṇān
Instrumentalvaṣamāṇena vaṣamāṇābhyām vaṣamāṇaiḥ vaṣamāṇebhiḥ
Dativevaṣamāṇāya vaṣamāṇābhyām vaṣamāṇebhyaḥ
Ablativevaṣamāṇāt vaṣamāṇābhyām vaṣamāṇebhyaḥ
Genitivevaṣamāṇasya vaṣamāṇayoḥ vaṣamāṇānām
Locativevaṣamāṇe vaṣamāṇayoḥ vaṣamāṇeṣu

Compound vaṣamāṇa -

Adverb -vaṣamāṇam -vaṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria