Declension table of ?vaṣat

Deva

NeuterSingularDualPlural
Nominativevaṣat vaṣantī vaṣatī vaṣanti
Vocativevaṣat vaṣantī vaṣatī vaṣanti
Accusativevaṣat vaṣantī vaṣatī vaṣanti
Instrumentalvaṣatā vaṣadbhyām vaṣadbhiḥ
Dativevaṣate vaṣadbhyām vaṣadbhyaḥ
Ablativevaṣataḥ vaṣadbhyām vaṣadbhyaḥ
Genitivevaṣataḥ vaṣatoḥ vaṣatām
Locativevaṣati vaṣatoḥ vaṣatsu

Adverb -vaṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria