Declension table of ?vaṣitavya

Deva

NeuterSingularDualPlural
Nominativevaṣitavyam vaṣitavye vaṣitavyāni
Vocativevaṣitavya vaṣitavye vaṣitavyāni
Accusativevaṣitavyam vaṣitavye vaṣitavyāni
Instrumentalvaṣitavyena vaṣitavyābhyām vaṣitavyaiḥ
Dativevaṣitavyāya vaṣitavyābhyām vaṣitavyebhyaḥ
Ablativevaṣitavyāt vaṣitavyābhyām vaṣitavyebhyaḥ
Genitivevaṣitavyasya vaṣitavyayoḥ vaṣitavyānām
Locativevaṣitavye vaṣitavyayoḥ vaṣitavyeṣu

Compound vaṣitavya -

Adverb -vaṣitavyam -vaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria