Declension table of ?vaṣṭa

Deva

MasculineSingularDualPlural
Nominativevaṣṭaḥ vaṣṭau vaṣṭāḥ
Vocativevaṣṭa vaṣṭau vaṣṭāḥ
Accusativevaṣṭam vaṣṭau vaṣṭān
Instrumentalvaṣṭena vaṣṭābhyām vaṣṭaiḥ vaṣṭebhiḥ
Dativevaṣṭāya vaṣṭābhyām vaṣṭebhyaḥ
Ablativevaṣṭāt vaṣṭābhyām vaṣṭebhyaḥ
Genitivevaṣṭasya vaṣṭayoḥ vaṣṭānām
Locativevaṣṭe vaṣṭayoḥ vaṣṭeṣu

Compound vaṣṭa -

Adverb -vaṣṭam -vaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria